Original

जातमात्रं तु सुश्रोणी पितुर्हस्ते न्यवेशयत् ।बुधस्य समवर्णाभमिलापुत्रं महाबलम् ॥ २४ ॥

Segmented

जात-मात्रम् तु सुश्रोणी पितुः हस्ते न्यवेशयत् बुधस्य सम-वर्ण-आभम् इला-पुत्रम् महा-बलम्

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=m,c=2,n=s
तु तु pos=i
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
हस्ते हस्त pos=n,g=m,c=7,n=s
न्यवेशयत् निवेशय् pos=v,p=3,n=s,l=lan
बुधस्य बुध pos=n,g=m,c=6,n=s
सम सम pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=m,c=2,n=s
इला इला pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s