Original

मासं स स्त्री तदा भूत्वा रमयत्यनिशं शुभा ।मासं पुरुषभावेन धर्मबुद्धिं चकार सः ॥ २२ ॥

Segmented

मासम् स स्त्री तदा भूत्वा रमयति अनिशम् शुभा मासम् पुरुष-भावेन धर्म-बुद्धिम् चकार सः

Analysis

Word Lemma Parse
मासम् मास pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
तदा तदा pos=i
भूत्वा भू pos=vi
रमयति रमय् pos=v,p=3,n=s,l=lat
अनिशम् अनिशम् pos=i
शुभा शुभ pos=a,g=f,c=1,n=s
मासम् मास pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s