Original

तस्य तद्वचनं श्रुत्वा बुधस्याक्लिष्टकर्मणः ।वासाय विदधे बुद्धिं यदुक्तं ब्रह्मवादिना ॥ २१ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा बुधस्य अक्लिष्ट-कर्मणः वासाय विदधे बुद्धिम् यद् उक्तम् ब्रह्म-वादिना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
बुधस्य बुध pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s
वासाय वास pos=n,g=m,c=4,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिना वादिन् pos=a,g=m,c=3,n=s