Original

तथा ब्रुवति राजेन्द्रे बुधः परममद्भुतम् ।सान्त्वपूर्वमथोवाच वासस्त इह रोचताम् ॥ १९ ॥

Segmented

तथा ब्रुवति राज-इन्द्रे बुधः परमम् अद्भुतम् सान्त्व-पूर्वम् अथ उवाच वासः ते इह रोचताम्

Analysis

Word Lemma Parse
तथा तथा pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
बुधः बुध pos=n,g=m,c=1,n=s
परमम् परम pos=a,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
वासः वासस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
इह इह pos=i
रोचताम् रुच् pos=v,p=3,n=s,l=lot