Original

न हि शक्ष्याम्यहं गत्वा भृत्यदारान्सुखान्वितान् ।प्रतिवक्तुं महातेजः किंचिदप्यशुभं वचः ॥ १८ ॥

Segmented

न हि शक्ष्यामि अहम् गत्वा भृत्य-दारान् सुख-अन्वितान् प्रतिवक्तुम् महा-तेजः किंचिद् अपि अशुभम् वचः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
गत्वा गम् pos=vi
भृत्य भृत्य pos=n,comp=y
दारान् दार pos=n,g=m,c=2,n=p
सुख सुख pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
प्रतिवक्तुम् प्रतिवच् pos=vi
महा महत् pos=a,comp=y
तेजः तेजस् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s