Original

सुतो धर्मपरो ब्रह्मञ्ज्येष्ठो मम महायशाः ।शशबिन्दुरिति ख्यातः स मे राज्यं प्रपत्स्यते ॥ १७ ॥

Segmented

सुतो धर्म-परः ब्रह्मन् ज्येष्ठः मम महा-यशाः शशबिन्दुः इति ख्यातः स मे राज्यम् प्रपत्स्यते

Analysis

Word Lemma Parse
सुतो सुत pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
शशबिन्दुः शशबिन्दु pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातः ख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रपत्स्यते प्रपद् pos=v,p=3,n=s,l=lrt