Original

त्यक्ष्याम्यहं स्वकं राज्यं नाहं भृत्यैर्विना कृतः ।वर्तयेयं क्षणं ब्रह्मन्समनुज्ञातुमर्हसि ॥ १६ ॥

Segmented

त्यक्ष्यामि अहम् स्वकम् राज्यम् न अहम् भृत्यैः विनाकृतः वर्तयेयम् क्षणम् ब्रह्मन् समनुज्ञातुम् अर्हसि

Analysis

Word Lemma Parse
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
स्वकम् स्वक pos=a,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भृत्यैः भृत्य pos=n,g=m,c=3,n=p
विनाकृतः विनाकृत pos=a,g=m,c=1,n=s
वर्तयेयम् वर्तय् pos=v,p=1,n=s,l=vidhilin
क्षणम् क्षण pos=n,g=m,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
समनुज्ञातुम् समनुज्ञा pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat