Original

स राजा तेन वाक्येन प्रत्याश्वस्तो महायशाः ।प्रत्युवाच शुभं वाक्यं दीनो भृत्यजनक्षयात् ॥ १५ ॥

Segmented

स राजा तेन वाक्येन प्रत्याश्वस्तो महा-यशाः प्रत्युवाच शुभम् वाक्यम् दीनो भृत्य-जन-क्षयतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
वाक्येन वाक्य pos=n,g=n,c=3,n=s
प्रत्याश्वस्तो प्रत्याश्वस् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
दीनो दीन pos=a,g=m,c=1,n=s
भृत्य भृत्य pos=n,comp=y
जन जन pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s