Original

अश्मवर्षेण महता भृत्यास्ते विनिपातिताः ।त्वं चाश्रमपदे सुप्तो वातवर्षभयार्दितः ॥ १३ ॥

Segmented

अश्म-वर्षेण महता भृत्याः ते विनिपातिताः त्वम् च आश्रम-पदे सुप्तो वात-वर्ष-भय-अर्दितः

Analysis

Word Lemma Parse
अश्म अश्मन् pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
भृत्याः भृत्य pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विनिपातिताः विनिपातय् pos=va,g=m,c=1,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
वात वात pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
भय भय pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part