Original

तच्छ्रुत्वा तस्य राजर्षेर्नष्टसंज्ञस्य भाषितम् ।प्रत्युवाच शुभं वाक्यं सान्त्वयन्परया गिरा ॥ १२ ॥

Segmented

तत् श्रुत्वा तस्य राजर्षेः नष्ट-संज्ञस्य भाषितम् प्रत्युवाच शुभम् वाक्यम् सान्त्वयन् परया गिरा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
राजर्षेः राजर्षि pos=n,g=m,c=6,n=s
नष्ट नश् pos=va,comp=y,f=part
संज्ञस्य संज्ञा pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुभम् शुभ pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
परया पर pos=n,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s