Original

भगवन्पर्वतं दुर्गं प्रविष्टोऽस्मि सहानुगः ।न च पश्यामि तत्सैन्यं क्व नु ते मामका गताः ॥ ११ ॥

Segmented

भगवन् पर्वतम् दुर्गम् प्रविष्टो ऽस्मि सह अनुगः न च पश्यामि तत् सैन्यम् क्व नु ते मामका गताः

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
दुर्गम् दुर्ग pos=a,g=m,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s
pos=i
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
क्व क्व pos=i
नु नु pos=i
ते तद् pos=n,g=m,c=1,n=p
मामका मामक pos=a,g=m,c=1,n=p
गताः गम् pos=va,g=m,c=1,n=p,f=part