Original

सोऽपश्यत्सोमजं तत्र तप्यन्तं सलिलाशये ।ऊर्ध्वबाहुं निरालम्बं तं राजा प्रत्यभाषत ॥ १० ॥

Segmented

सो ऽपश्यत् सोमजम् तत्र तप्यन्तम् सलिलाशये ऊर्ध्वबाहुम् निरालम्बम् तम् राजा प्रत्यभाषत

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
सोमजम् सोमज pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
तप्यन्तम् तप् pos=va,g=m,c=2,n=s,f=part
सलिलाशये सलिलाशय pos=n,g=m,c=7,n=s
ऊर्ध्वबाहुम् ऊर्ध्वबाहु pos=a,g=m,c=2,n=s
निरालम्बम् निरालम्ब pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan