Original

श्रुत्वा किंपुरुषोत्पत्तिं लक्ष्मणो भरतस्तदा ।आश्चर्यमिति चाब्रूतामुभौ रामं जनेश्वरम् ॥ १ ॥

Segmented

श्रुत्वा किम्पुरुष-उत्पत्तिम् लक्ष्मणो भरतः तदा आश्चर्यम् इति च अब्रूताम् उभौ रामम् जनेश्वरम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
किम्पुरुष किम्पुरुष pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
तदा तदा pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
उभौ उभ् pos=n,g=m,c=1,n=d
रामम् राम pos=n,g=m,c=2,n=s
जनेश्वरम् जनेश्वर pos=n,g=m,c=2,n=s