Original

सुमालिनं समासाद्य राक्षसं रघुनन्दन ।स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २२ ॥

Segmented

सुमालिनम् समासाद्य राक्षसम् रघुनन्दन स्थिताः प्रख्यात-वीर्याः ते वंशे साल-कटंकटे

Analysis

Word Lemma Parse
सुमालिनम् सुमालिन् pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
प्रख्यात प्रख्या pos=va,comp=y,f=part
वीर्याः वीर्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
वंशे वंश pos=n,g=m,c=7,n=s
साल साल pos=n,comp=y
कटंकटे कटंकट pos=n,g=m,c=7,n=s