Original

स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता ।काङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् ॥ ११ ॥

Segmented

स्कन्द-उत्सृष्टा इव सा शक्तिः गोविन्द-कर-निःसृता काङ्क्षन्ती राक्षसम् प्रायात् महा-उल्का इव अञ्जन-अचलम्

Analysis

Word Lemma Parse
स्कन्द स्कन्द pos=n,comp=y
उत्सृष्टा उत्सृज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सा तद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
गोविन्द गोविन्द pos=n,comp=y
कर कर pos=n,comp=y
निःसृता निःसृ pos=va,g=f,c=1,n=s,f=part
काङ्क्षन्ती काङ्क्ष् pos=va,g=f,c=1,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=f,c=1,n=s
इव इव pos=i
अञ्जन अञ्जन pos=n,comp=y
अचलम् अचल pos=n,g=m,c=2,n=s