Original

ददर्श सा इला तस्मिन्बुधं सोमसुतं तदा ।ज्वलन्तं स्वेन वपुषा पूर्णं सोममिवोदितम् ॥ ९ ॥

Segmented

ददर्श सा इला तस्मिन् बुधम् सोमसुतम् तदा ज्वलन्तम् स्वेन वपुषा पूर्णम् सोमम् इव उदितम्

Analysis

Word Lemma Parse
ददर्श दृश् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
इला इला pos=n,g=f,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
बुधम् बुध pos=n,g=m,c=2,n=s
सोमसुतम् सोमसुत pos=n,g=m,c=2,n=s
तदा तदा pos=i
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
स्वेन स्व pos=a,g=n,c=3,n=s
वपुषा वपुस् pos=n,g=n,c=3,n=s
पूर्णम् पूर्ण pos=a,g=m,c=2,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part