Original

अथ तस्मिन्वनोद्देशे पर्वतस्याविदूरतः ।सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम् ॥ ८ ॥

Segmented

अथ तस्मिन् वन-उद्देशे पर्वतस्य अविदूरात् सरः सु रुचिर-प्रख्यम् नाना पक्षि-गण-आयुतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अविदूरात् अविदूर pos=n,g=n,c=5,n=s
सरः सरस् pos=n,g=n,c=1,n=s
सु सु pos=i
रुचिर रुचिर pos=a,comp=y
प्रख्यम् प्रख्या pos=n,g=n,c=1,n=s
नाना नाना pos=i
पक्षि पक्षिन् pos=n,comp=y
गण गण pos=n,comp=y
आयुतम् आयुत pos=a,g=n,c=1,n=s