Original

वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः ।पर्वताभोगविवरे तस्मिन्रेमे इला तदा ॥ ७ ॥

Segmented

वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः पर्वत-आभोग-विवरे तस्मिन् रेमे इला तदा

Analysis

Word Lemma Parse
वाहनानि वाहन pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
संत्यक्त्वा संत्यज् pos=vi
वै वै pos=i
समन्ततः समन्ततः pos=i
पर्वत पर्वत pos=n,comp=y
आभोग आभोग pos=n,comp=y
विवरे विवर pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
इला इला pos=n,g=f,c=1,n=s
तदा तदा pos=i