Original

तत्काननं विगाह्याशु विजह्रे लोकसुन्दरी ।द्रुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा ॥ ६ ॥

Segmented

तत् काननम् विगाह्य आशु विजह्रे लोक-सुन्दरी द्रुम-गुल्म-लता-आकीर्णम् पद्भ्याम् पद्म-दल-ईक्षणा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
काननम् कानन pos=n,g=n,c=2,n=s
विगाह्य विगाह् pos=vi
आशु आशु pos=i
विजह्रे विहृ pos=v,p=3,n=s,l=lit
लोक लोक pos=n,comp=y
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s
द्रुम द्रुम pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=2,n=s,f=part
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
पद्म पद्म pos=n,comp=y
दल दल pos=n,comp=y
ईक्षणा ईक्षण pos=n,g=f,c=1,n=s