Original

तमेव प्रथमं मासं स्त्रीभूत्वा लोकसुन्दरी ।ताभिः परिवृता स्त्रीभिर्येऽस्य पूर्वं पदानुगाः ॥ ५ ॥

Segmented

तम् एव प्रथमम् मासम् स्त्री-भूत्वा लोक-सुन्दरी ताभिः परिवृता स्त्रीभिः ये ऽस्य पूर्वम् पद-अनुग

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
प्रथमम् प्रथम pos=a,g=m,c=2,n=s
मासम् मास pos=n,g=m,c=2,n=s
स्त्री स्त्री pos=n,comp=y
भूत्वा भू pos=vi
लोक लोक pos=n,comp=y
सुन्दरी सुन्दर pos=a,g=f,c=1,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
परिवृता परिवृ pos=va,g=f,c=1,n=s,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
ये यद् pos=n,g=m,c=1,n=p
ऽस्य इदम् pos=n,g=m,c=6,n=s
पूर्वम् पूर्वम् pos=i
पद पद pos=n,comp=y
अनुग अनुग pos=a,g=f,c=1,n=p