Original

तयोस्तद्भाषितं श्रुत्वा कौतूहलसमन्वितम् ।कथयामास काकुत्ष्ठस्तस्य राज्ञो यथा गतम् ॥ ४ ॥

Segmented

तयोः तत् भाषितम् श्रुत्वा कौतूहल-समन्वितम्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
तत् तद् pos=n,g=n,c=2,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
कौतूहल कौतूहल pos=n,comp=y
समन्वितम् समन्वित pos=a,g=n,c=2,n=s