Original

कथं स राजा स्त्रीभूतो वर्तयामास दुर्गतिम् ।पुरुषो वा यदा भूतः कां वृत्तिं वर्तयत्यसौ ॥ ३ ॥

Segmented

कथम् स राजा स्त्री-भूतः वर्तयामास दुर्गतिम् पुरुषो वा यदा भूतः काम् वृत्तिम् वर्तयति असौ

Analysis

Word Lemma Parse
कथम् कथम् pos=i
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
वर्तयामास वर्तय् pos=v,p=3,n=s,l=lit
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
पुरुषो पुरुष pos=n,g=m,c=1,n=s
वा वा pos=i
यदा यदा pos=i
भूतः भू pos=va,g=m,c=1,n=s,f=part
काम् pos=n,g=f,c=2,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
वर्तयति वर्तय् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s