Original

ताः श्रुत्वा सोमपुत्रस्य वाचं किंपुरुषीकृताः ।उपासां चक्रिरे शैलं बह्व्यस्ता बहुधा तदा ॥ २४ ॥

Segmented

ताः श्रुत्वा सोमपुत्रस्य वाचम् किंपुरुषीकृताः उपासांचक्रिरे शैलम् बह्वीः ताः बहुधा तदा

Analysis

Word Lemma Parse
ताः तद् pos=n,g=f,c=1,n=p
श्रुत्वा श्रु pos=vi
सोमपुत्रस्य सोमपुत्र pos=n,g=m,c=6,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
किंपुरुषीकृताः किंपुरुषीकृ pos=va,g=m,c=1,n=p,f=part
उपासांचक्रिरे उपास् pos=v,p=3,n=p,l=lit
शैलम् शैल pos=n,g=m,c=2,n=s
बह्वीः बहु pos=a,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
बहुधा बहुधा pos=i
तदा तदा pos=i