Original

अत्र किं पुरुषा भद्रा अवसञ्शैलरोधसि ।वत्स्यथास्मिन्गिरौ यूयमवकाशो विधीयताम् ॥ २२ ॥

Segmented

अत्र किम् पुरुषा भद्रा अवसन् शैल-रोधस् वत्स्यथ अस्मिन् गिरौ यूयम् अवकाशो विधीयताम्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
किम् pos=n,g=n,c=2,n=s
पुरुषा पुरुष pos=n,g=m,c=1,n=p
भद्रा भद्र pos=a,g=m,c=1,n=p
अवसन् वस् pos=v,p=3,n=p,l=lan
शैल शैल pos=n,comp=y
रोधस् रोधस् pos=n,g=n,c=7,n=s
वत्स्यथ वस् pos=v,p=2,n=p,l=lrt
अस्मिन् इदम् pos=n,g=m,c=7,n=s
गिरौ गिर् pos=n,g=f,c=1,n=d
यूयम् त्वद् pos=n,g=,c=1,n=p
अवकाशो अवकाश pos=n,g=m,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot