Original

सोऽर्थं विदित्वा निखिलं तस्य राज्ञो यथागतम् ।सर्वा एव स्त्रियस्ताश्च बभाषे मुनिपुंगवः ॥ २१ ॥

Segmented

सो ऽर्थम् विदित्वा निखिलम् तस्य राज्ञो यथागतम् सर्वा एव स्त्रियः ताः च बभाषे मुनि-पुंगवः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽर्थम् अर्थ pos=n,g=m,c=2,n=s
विदित्वा विद् pos=vi
निखिलम् निखिल pos=a,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
यथागतम् यथागत pos=a,g=m,c=2,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
एव एव pos=i
स्त्रियः स्त्री pos=n,g=f,c=2,n=p
ताः तद् pos=n,g=f,c=2,n=p
pos=i
बभाषे भाष् pos=v,p=3,n=s,l=lit
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s