Original

तद्वाक्यमव्यक्तपदं तासां स्त्रीणां निशम्य तु ।विद्यामावर्तनीं पुण्यामावर्तयत स द्विजः ॥ २० ॥

Segmented

तद् वाक्यम् अव्यक्त-पदम् तासाम् स्त्रीणाम् निशम्य तु विद्याम् आवर्तनीम् पुण्याम् आवर्तयत स द्विजः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अव्यक्त अव्यक्त pos=a,comp=y
पदम् पद pos=n,g=n,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
निशम्य निशामय् pos=vi
तु तु pos=i
विद्याम् विद्या pos=n,g=f,c=2,n=s
आवर्तनीम् आवर्तनी pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
आवर्तयत आवर्तय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s