Original

तौ रामं प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः ।विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः ॥ २ ॥

Segmented

तौ रामम् प्राञ्जलीभूत्वा तस्य राज्ञो महात्मनः विस्तरम् तस्य भावस्य तदा पप्रच्छतुः पुनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
रामम् राम pos=n,g=m,c=2,n=s
प्राञ्जलीभूत्वा प्राञ्जलीभू pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भावस्य भाव pos=n,g=m,c=6,n=s
तदा तदा pos=i
पप्रच्छतुः प्रच्छ् pos=v,p=3,n=d,l=lit
पुनः पुनर् pos=i