Original

अस्माकमेषा सुश्रोणी प्रभुत्वे वर्तते सदा ।अपतिः काननान्तेषु सहास्माभिरटत्यसौ ॥ १९ ॥

Segmented

अस्माकम् एषा सुश्रोणी प्रभु-त्वे वर्तते सदा अपतिः कानन-अन्तेषु सह अस्माभिः अटति असौ

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
एषा एतद् pos=n,g=f,c=1,n=s
सुश्रोणी सुश्रोणी pos=n,g=f,c=1,n=s
प्रभु प्रभु pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
अपतिः अपति pos=n,g=f,c=1,n=s
कानन कानन pos=n,comp=y
अन्तेषु अन्त pos=n,g=m,c=7,n=p
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अटति अट् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=f,c=1,n=s