Original

शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम् ।श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुर्मधुरया गिरा ॥ १८ ॥

Segmented

शुभम् तु तस्य तत् वाक्यम् मधुरम् मधुर-अक्षरम् श्रुत्वा तु ताः स्त्रियः सर्वा ऊचुः मधुरया गिरा

Analysis

Word Lemma Parse
शुभम् शुभ pos=a,g=n,c=2,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
मधुरम् मधुर pos=a,g=n,c=2,n=s
मधुर मधुर pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
ताः तद् pos=n,g=f,c=1,n=p
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
मधुरया मधुर pos=a,g=f,c=3,n=s
गिरा गिर् pos=n,g=f,c=3,n=s