Original

स आश्रमं समुपागम्य चतस्रः प्रमदास्ततः ।शब्दापयत धर्मात्मा ताश्चैनं च ववन्दिरे ॥ १६ ॥

Segmented

स आश्रमम् समुपागम्य चतस्रः प्रमदाः ततस् शब्दापयत धर्म-आत्मा ताः च एनम् च ववन्दिरे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
समुपागम्य समुपागम् pos=vi
चतस्रः चतुर् pos=n,g=f,c=2,n=p
प्रमदाः प्रमदा pos=n,g=f,c=2,n=p
ततस् ततस् pos=i
शब्दापयत शब्दापय् pos=v,p=3,n=s,l=lan
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ताः तद् pos=n,g=f,c=2,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
ववन्दिरे वन्द् pos=v,p=3,n=p,l=lit