Original

सदृशीयं मम भवेद्यदि नान्यपरिग्रहा ।इति बुद्धिं समास्थाय जलात्स्थलमुपागमत् ॥ १५ ॥

Segmented

सदृशा इयम् मम भवेद् यदि न अन्य-परिग्रहा इति बुद्धिम् समास्थाय जलात् स्थलम् उपागमत्

Analysis

Word Lemma Parse
सदृशा सदृश pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
pos=i
अन्य अन्य pos=n,comp=y
परिग्रहा परिग्रह pos=n,g=f,c=1,n=s
इति इति pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
समास्थाय समास्था pos=vi
जलात् जल pos=n,g=n,c=5,n=s
स्थलम् स्थल pos=n,g=n,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun