Original

न देवीषु न नागीषु नासुरीष्वप्सरःसु च ।दृष्टपूर्वा मया काचिद्रूपेणैतेन शोभिता ॥ १४ ॥

Segmented

न देवीषु न नागीषु न असुरी अप्सरासु च दृष्ट-पूर्वा मया काचिद् रूपेण एतेन शोभिता

Analysis

Word Lemma Parse
pos=i
देवीषु देवी pos=n,g=f,c=7,n=p
pos=i
नागीषु नागा pos=n,g=f,c=7,n=p
pos=i
असुरी असुरी pos=n,g=f,c=7,n=p
अप्सरासु अप्सरस् pos=n,g=f,c=7,n=p
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वा पूर्व pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
काचिद् कश्चित् pos=n,g=f,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
एतेन एतद् pos=n,g=n,c=3,n=s
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part