Original

बुधस्तु तां निरीक्ष्यैव कामबाणाभिपीडितः ।नोपलेभे तदात्मानं चचाल च तदाम्भसि ॥ १२ ॥

Segmented

बुधः तु ताम् निरीक्ष्य एव काम-बाण-अभिपीडितः न उपलेभे तदा आत्मानम् चचाल च तदा अम्भसि

Analysis

Word Lemma Parse
बुधः बुध pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
एव एव pos=i
काम काम pos=n,comp=y
बाण बाण pos=n,comp=y
अभिपीडितः अभिपीडय् pos=va,g=m,c=1,n=s,f=part
pos=i
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
अम्भसि अम्भस् pos=n,g=n,c=7,n=s