Original

तां कथामिलसंबद्धां रामेण समुदीरिताम् ।लक्ष्मणो भरतश्चैव श्रुत्वा परमविस्मितौ ॥ १ ॥

Segmented

ताम् कथाम् इल-सम्बद्धाम् रामेण समुदीरिताम् लक्ष्मणो भरतः च एव श्रुत्वा परम-विस्मितौ

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
इल इल pos=n,comp=y
सम्बद्धाम् सम्बन्ध् pos=va,g=f,c=2,n=s,f=part
रामेण राम pos=n,g=m,c=3,n=s
समुदीरिताम् समुदीरय् pos=va,g=f,c=2,n=s,f=part
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
भरतः भरत pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
श्रुत्वा श्रु pos=vi
परम परम pos=a,comp=y
विस्मितौ विस्मि pos=va,g=m,c=1,n=d,f=part