Original

ततोऽश्वमेधः सुमहान्महेन्द्रस्य महात्मनः ।ववृधे ब्रह्महत्यायाः पावनार्थं नरेश्वर ॥ ९ ॥

Segmented

ततो ऽश्वमेधः सु महान् महा-इन्द्रस्य महात्मनः ववृधे ब्रह्महत्यायाः पावन-अर्थम् नरेश्वर

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽश्वमेधः अश्वमेध pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ववृधे वृध् pos=v,p=3,n=s,l=lit
ब्रह्महत्यायाः ब्रह्महत्या pos=n,g=f,c=6,n=s
पावन पावन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s