Original

ते तु दृष्ट्वा सहस्राक्षं मोहितं ब्रह्महत्यया ।तं पुरस्कृत्य देवेशमश्वमेधं प्रचक्रिरे ॥ ८ ॥

Segmented

ते तु दृष्ट्वा सहस्राक्षम् मोहितम् ब्रह्महत्यया तम् पुरस्कृत्य देवेशम् अश्वमेधम् प्रचक्रिरे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
मोहितम् मोहय् pos=va,g=m,c=2,n=s,f=part
ब्रह्महत्यया ब्रह्महत्या pos=n,g=f,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
देवेशम् देवेश pos=n,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit