Original

ततः सर्वे सुरगणाः सोपाध्यायाः सहर्षिभिः ।तं देशं सहिता जग्मुर्यत्रेन्द्रो भयमोहितः ॥ ७ ॥

Segmented

ततः सर्वे सुर-गणाः स उपाध्यायाः सह ऋषिभिः तम् देशम् सहिता जग्मुः यत्र इन्द्रः भय-मोहितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
उपाध्यायाः उपाध्याय pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
सहिता सहित pos=a,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
यत्र यत्र pos=i
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भय भय pos=n,comp=y
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part