Original

क्षीयमाणे तु लोकेऽस्मिन्संभ्रान्तमनसः सुराः ।यदुक्तं विष्णुना पूर्वं तं यज्ञं समुपानयन् ॥ ६ ॥

Segmented

क्षीयमाणे तु लोके ऽस्मिन् सम्भ्रम्-मनसः सुराः यद् उक्तम् विष्णुना पूर्वम् तम् यज्ञम् समुपानयन्

Analysis

Word Lemma Parse
क्षीयमाणे क्षि pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
सम्भ्रम् सम्भ्रम् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
विष्णुना विष्णु pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
तम् तद् pos=n,g=m,c=2,n=s
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
समुपानयन् समुपनी pos=v,p=3,n=p,l=lan