Original

निःस्रोतसश्चाम्बुवाहा ह्रदाश्च सरितस्तथा ।संक्षोभश्चैव सत्त्वानामनावृष्टिकृतोऽभवत् ॥ ५ ॥

Segmented

निःस्रोतस् च अम्बु-वाह ह्रदाः च सरितः तथा संक्षोभः च एव सत्त्वानाम् अनावृष्टि-कृतः ऽभवत्

Analysis

Word Lemma Parse
निःस्रोतस् निःस्रोतस् pos=a,g=f,c=1,n=p
pos=i
अम्बु अम्बु pos=n,comp=y
वाह वाह pos=a,g=f,c=1,n=p
ह्रदाः ह्रद pos=n,g=m,c=1,n=p
pos=i
सरितः सरित् pos=n,g=f,c=1,n=p
तथा तथा pos=i
संक्षोभः संक्षोभ pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
सत्त्वानाम् सत्त्व pos=n,g=n,c=6,n=p
अनावृष्टि अनावृष्टि pos=n,comp=y
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan