Original

अथ नष्टे सहस्राक्षे उद्विग्नमभवज्जगत् ।भूमिश्च ध्वस्तसंकाशा निःस्नेहा शुष्ककानना ॥ ४ ॥

Segmented

अथ नष्टे सहस्राक्षे उद्विग्नम् अभवत् जगत् भूमिः च ध्वस्त-संकाशा निःस्नेहा शुष्क-कानना

Analysis

Word Lemma Parse
अथ अथ pos=i
नष्टे नश् pos=va,g=m,c=7,n=s,f=part
सहस्राक्षे सहस्राक्ष pos=n,g=m,c=7,n=s
उद्विग्नम् उद्विज् pos=va,g=n,c=1,n=s,f=part
अभवत् भू pos=v,p=3,n=s,l=lan
जगत् जगन्त् pos=n,g=n,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
ध्वस्त ध्वंस् pos=va,comp=y,f=part
संकाशा संकाश pos=n,g=f,c=1,n=s
निःस्नेहा निःस्नेह pos=a,g=f,c=1,n=s
शुष्क शुष्क pos=a,comp=y
कानना कानन pos=n,g=f,c=1,n=s