Original

सोऽन्तमाश्रित्य लोकानां नष्टसंज्ञो विचेतनः ।कालं तत्रावसत्कंचिद्वेष्टमानो यथोरगः ॥ ३ ॥

Segmented

सो ऽन्तम् आश्रित्य लोकानाम् नष्ट-सञ्ज्ञः विचेतनः कालम् तत्र अवसत् कंचिद् वेष्टमानो यथा उरगः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्तम् अन्त pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
लोकानाम् लोक pos=n,g=m,c=6,n=p
नष्ट नश् pos=va,comp=y,f=part
सञ्ज्ञः संज्ञा pos=n,g=m,c=1,n=s
विचेतनः विचेतन pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
वेष्टमानो वेष्ट् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
उरगः उरग pos=n,g=m,c=1,n=s