Original

ततो हते महावीर्ये वृत्रे देवभयंकरे ।ब्रह्महत्यावृतः शक्रः संज्ञां लेभे न वृत्रहा ॥ २ ॥

Segmented

ततो हते महा-वीर्ये वृत्रे देव-भयंकरे ब्रह्महत्या-वृतः शक्रः संज्ञाम् लेभे न वृत्रहा

Analysis

Word Lemma Parse
ततो ततस् pos=i
हते हन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
वीर्ये वीर्य pos=n,g=m,c=7,n=s
वृत्रे वृत्र pos=n,g=m,c=7,n=s
देव देव pos=n,comp=y
भयंकरे भयंकर pos=a,g=m,c=7,n=s
ब्रह्महत्या ब्रह्महत्या pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
pos=i
वृत्रहा वृत्रहन् pos=n,g=m,c=1,n=s