Original

प्रशान्तं च जगत्सर्वं सहस्राक्षे प्रतिष्ठते ।यज्ञं चाद्भुतसंकाशं तदा शक्रोऽभ्यपूजयत् ॥ १८ ॥

Segmented

यज्ञम् च अद्भुत-संकाशम् तदा शक्रो ऽभ्यपूजयत्

Analysis

Word Lemma Parse
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
pos=i
अद्भुत अद्भुत pos=a,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
तदा तदा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan