Original

प्रत्यूचुस्तां ततो देवा यथा वदसि दुर्वसे ।तथा भवतु तत्सर्वं साधयस्व यथेप्सितम् ॥ १६ ॥

Segmented

प्रत्यूचुः ताम् ततो देवा यथा वदसि दुर्वसे तथा भवतु तत् सर्वम् साधयस्व यथा ईप्सितम्

Analysis

Word Lemma Parse
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
ततो ततस् pos=i
देवा देव pos=n,g=m,c=1,n=p
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
दुर्वसे दुर्वस pos=a,g=f,c=8,n=s
तथा तथा pos=i
भवतु भू pos=v,p=3,n=s,l=lot
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
साधयस्व साधय् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part