Original

हन्तारो ब्राह्मणान्ये तु प्रेक्षापूर्वमदूषकान् ।तांश्चतुर्थेन भागेन संश्रयिष्ये सुरर्षभाः ॥ १५ ॥

Segmented

हन्तारो ब्राह्मणान् ये तु प्रेक्षा-पूर्वम् अदूषकान् तान् चतुर्थेन भागेन संश्रयिष्ये सुर-ऋषभाः

Analysis

Word Lemma Parse
हन्तारो हन् pos=v,p=3,n=p,l=lrt
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
प्रेक्षा प्रेक्षा pos=n,comp=y
पूर्वम् पूर्वम् pos=i
अदूषकान् अदूषक pos=a,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
चतुर्थेन चतुर्थ pos=a,g=m,c=3,n=s
भागेन भाग pos=n,g=m,c=3,n=s
संश्रयिष्ये संश्रि pos=v,p=1,n=s,l=lrt
सुर सुर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p