Original

एकेनांशेन वत्स्यामि पूर्णोदासु नदीषु वै ।द्वितीयेन तु वृक्षेषु सत्यमेतद्ब्रवीमि वः ॥ १३ ॥

Segmented

एकेन अंशेन वत्स्यामि पूर्ण-उद नदीषु वै द्वितीयेन तु वृक्षेषु सत्यम् एतद् ब्रवीमि वः

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
अंशेन अंश pos=n,g=m,c=3,n=s
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
पूर्ण पृ pos=va,comp=y,f=part
उद उद pos=n,g=f,c=7,n=p
नदीषु नदी pos=n,g=f,c=7,n=p
वै वै pos=i
द्वितीयेन द्वितीय pos=a,g=m,c=3,n=s
तु तु pos=i
वृक्षेषु वृक्ष pos=n,g=m,c=7,n=p
सत्यम् सत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
ब्रवीमि ब्रू pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=2,n=p