Original

ते तामूचुस्ततो देवास्तुष्टाः प्रीतिसमन्विताः ।चतुर्धा विभजात्मानमात्मनैव दुरासदे ॥ ११ ॥

Segmented

ते ताम् ऊचुः ततस् देवाः तुष्टाः प्रीति-समन्विताः चतुर्धा विभज आत्मानम् आत्मना एव दुरासदे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ताम् तद् pos=n,g=f,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
तुष्टाः तुष् pos=va,g=m,c=1,n=p,f=part
प्रीति प्रीति pos=n,comp=y
समन्विताः समन्वित pos=a,g=m,c=1,n=p
चतुर्धा चतुर्धा pos=i
विभज विभज् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
एव एव pos=i
दुरासदे दुरासद pos=a,g=f,c=8,n=s