Original

ततो यज्ञसमाप्तौ तु ब्रह्महत्या महात्मनः ।अभिगम्याब्रवीद्वाक्यं क्व मे स्थानं विधास्यथ ॥ १० ॥

Segmented

ततो यज्ञ-समाप्तौ तु ब्रह्महत्या महात्मनः अभिगम्य अब्रवीत् वाक्यम् क्व मे स्थानम् विधास्यथ

Analysis

Word Lemma Parse
ततो ततस् pos=i
यज्ञ यज्ञ pos=n,comp=y
समाप्तौ समाप्ति pos=n,g=f,c=7,n=s
तु तु pos=i
ब्रह्महत्या ब्रह्महत्या pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
अभिगम्य अभिगम् pos=vi
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्व क्व pos=i
मे मद् pos=n,g=,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
विधास्यथ विधा pos=v,p=2,n=p,l=lrt