Original

तथा वृत्रवधं सर्वमखिलेन स लक्ष्मणः ।कथयित्वा नरश्रेष्ठः कथाशेषमुपाक्रमत् ॥ १ ॥

Segmented

तथा वृत्र-वधम् सर्वम् अखिलेन स लक्ष्मणः कथयित्वा नर-श्रेष्ठः कथा-शेषम् उपाक्रमत्

Analysis

Word Lemma Parse
तथा तथा pos=i
वृत्र वृत्र pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
अखिलेन अखिलेन pos=i
तद् pos=n,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
कथयित्वा कथय् pos=vi
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कथा कथा pos=n,comp=y
शेषम् शेष pos=n,g=m,c=2,n=s
उपाक्रमत् उपक्रम् pos=v,p=3,n=s,l=lun