Original

भद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।भजस्व परमोदारवासवं स्वेन तेजसा ॥ ९ ॥

Segmented

भद्रम् ते ऽस्तु गमिष्यामो वृत्र-असुर-वध-एषिणः भजस्व परम-उदारैः वासवम् स्वेन तेजसा

Analysis

Word Lemma Parse
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
वृत्र वृत्र pos=n,comp=y
असुर असुर pos=n,comp=y
वध वध pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
भजस्व भज् pos=v,p=2,n=s,l=lot
परम परम pos=a,comp=y
उदारैः उदार pos=a,g=m,c=8,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s